वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: वशोऽश्व्यः छन्द: जगती स्वर: निषादः

म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये । य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥

अंग्रेज़ी लिप्यंतरण

mahaḥ su vo aram iṣe stavāmahe mīḻhuṣe araṁgamāya jagmaye | yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā ||

पद पाठ

म॒हः । सु । वः॒ । अर॑म् । इ॒षे॒ । स्तवा॑महे । मी॒ळ्हुषे॑ । अ॒र॒म्ऽग॒माय । जग्म॑ये । य॒ज्ञेभिः॑ । गीः॒ऽभिः । वि॒श्वऽम॑नुषाम् । म॒रुता॑म् । इ॒य॒क्ष॒सि॒ । गाये॑ । त्वा॒ । नम॑सा । गि॒रा ॥ ८.४६.१७

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:17 | अष्टक:6» अध्याय:4» वर्ग:4» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:17


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! (वः) आप लोगों को जब-२ (अन्धसः+मदेषु) अन्न का आनन्द प्राप्त हो अर्थात् ऋतु-२ में जब-२ अन्न की फसल हो, तब-२ (गिरा) निज-२ वाणी से (इन्द्रम्) परमात्मा का (अभि+गायत) गान अच्छे प्रकार करो। जो (वीरम्) महावीर (महा) महान् (विचेतसम्) और महा प्रज्ञान है, (नाम+श्रुत्यम्) जिसका नाम श्रवणीय है, पुनः (शाकिनम्) जो सब कार्य में समर्थ है, जिसकी शक्ति अनन्त-अनन्त है, (वचः+यथा) जहाँ तक वाणी की गति हो, वहाँ तक हे मनुष्यों ! उसका गान करो ॥१४॥
भावार्थभाषाः - उसकी कृपा से जब-२ कुछ लाभ हो, तब-२ ईश्वर के नाम पर उत्सव रचें। सब मिलकर उसका कीर्तिगान करें ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! वः=युष्माकम्। अन्धसः=अन्नस्य। मदेषु=प्राप्तेषु सत्सु। गिरा=वाण्या। इन्द्रम्। अभि+गाय=अभिगायत। वचो यथा=यथा वचः प्रवर्तेत=वचसो यावती गतिरस्ति तत्पर्य्यन्तं गायत। कीदृशमिन्द्रम्। वीरम्। महा=महान्तम्। विचेतसम्=प्रकृष्टविज्ञानम्। यस्य नाम श्रुत्यम् श्रवणीयम्। पुनः शाकिनं=शक्रम् ॥१४॥